Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 44
________________ 12 न्यायावतीर It is of two kinds : (1) homogeneous (sādharmyavat), and (2) heterogeneous (vaidharmyavat). The homogeneous example is that which assures the connection (vyāpti) by homogeneous (sādharmya) thus: (1) This hill is full of fire (major term); (2) because it is full of smoke (middle term); (3) as a kitchen (homogeneous example). Here the fire and smoke abide homogeneously in the kitchen. साध्ये निवर्तमाने तु साधनस्याप्यसम्भवः । .. ख्याप्यते यत्र दृष्टान्ते वैधम्र्येणेति स स्मृतः ॥ १६ ॥ __ साध्ये गम्ये निवर्तमाने असंभवति तु शब्दोऽवधारणाओं भिन्नक्रम: स च साधनस्य असंभव एव इत्यत्र द्रष्टव्यः । ख्याप्यते प्रतिपाद्यते यत्र क्वचित् दृष्टान्ते स वैधhण भवति इति शब्देन सम्बन्धस्मरणाद् इति इदमत्रापि संबध्नाति अस्यापि स्मर्यमाणे संबन्धे अप्रयोगाद् इति किमर्थं विस्मृतसंबन्धे एव प्रतिवादिनि दृष्टान्तः प्रयुज्यते नान्यदेति परवचनावकाशमाशङ्कयाह ॥ १६ ॥ 19. The heterogeneous example is that which shows that th. absence of the major term (sādhya) is followed by the absence of the middle term (sādhana). The heterogeneous example assures the connection (vyāpti) by contrariety, that is, by showing that the absence of the major term (sādhya) is attended by the absence of the middle term (hetu), thus : (1) This hill has no smoke (major term); (2) because it has no fire (middle term); (3) as a lake (heterogeneous example). अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृति । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥ २० ॥ अन्यदा हि स्मर्यमाणे वा संबन्धे अप्रयुज्येतागृहीते वा ... ततश्च अन्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वम् अन्तर्व्याप्तिस्तस्यैव साध्यसंगम्यसंसिद्धेः प्रतीतेः बहिर्विवक्षितर्मिणोऽन्यत्र दृष्टान्तमिणि उदाहृतिः व्याप्तिदर्शनरूपा व्यर्था निष्प्रयोजना। तदसद्भावेऽप्येव संबन्धाद् ग्रहणाद् अन्ताप्त्यभावेऽप्येवमिति व्यर्थंव बहिरुदाहृतिः । नहि सहदर्शनात् । क्वचित् सर्वत्र तद्रूपता सिध्यति व्यभिचारदर्शनात् । तस्माद् अगृहीतसम्बन्धे प्रतिपाद्ये प्रमाणे न प्रतिबन्धः। साध्यस्तत्सिद्धौ तत एव साध्यसिद्धरकिञ्चित्करी दृष्टान्तोदाहृतिरिति न्यायविद्वांसो विदुरवबुध्यन्ते इति । इह च प्रकरणे शेषावयवानां उपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्तरुचिसत्त्वानुग्रहपरत्वाद् अस्य यद्यपि साक्षाल्लक्षणं नोक्तं तथाप्यत एव प्रतिपादितावयवत्रयं बुद्धिमद्भिरुन्नेयम् । यतोऽवयवापेक्षया जघन्यमध्यमोत्कृष्टाः तिस्रः कथा भवन्ति इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78