Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 47
________________ Translation with Notes 15 (1) This hill is full of fire (major term); (2) because it is full of smoke (middle term). In this example "smoke" is the middle term or reason (hetu) which cannot exist except in an inseparable connection (union) with "fire" which is the major term (sādhya). - असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते। विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥ २३ ॥ यः कश्चिदप्रतीतः प्रतीत्याऽगोचरीकृतोऽनिश्चितः सोऽसिद्धनामा हेत्वाभासः । ... यस्तु अन्यथैव साध्यं विनैव विपक्ष एवेति यावद् उपपद्यते सम्भवति स विरुद्धाभिधानः । यः पुनः अन्यथापि साध्यविपर्ययेणापि युक्तो घटमानकोऽपि शब्दात् साध्येनापि सोऽत्र व्यतिकरेऽनैकान्तिकसंज्ञो ज्ञातव्य इति । तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरुद्धबुद्धिभिः कणभक्षाक्षपादबुद्धादिशिष्यकैरुपन्यस्यमानाः सर्व एव हेतवः । तद्यथा एकान्तेन नित्यः शब्दोऽनित्यो वा। सत्त्वात् उत्पत्तिमत्त्वात् कृतकत्वात् प्रत्यभिज्ञायमानत्वाद् इत्याह । ... कल्पनारचितसत्ताकानां च सर्वशक्तिविरहरूपतया निःस्वभावत्वात् । तथापि तेषां साधनत्वे साध्यमपि निःस्वभावमिति । खरविषाणं शशविषाणस्य साधनमापद्यते इति शोभन: साध्यसाधनव्यवहारः । ... एवं हि नभ:पुण्डरीकं तत्र नास्तीति सत्तादिकमपि कल्पयितुं न शक्यमिति प्रसज्येत । ... अनित्यवादी नित्यवादिन प्रति प्रमाणयति । सर्वं क्षणिक सत्त्वात् ... ... नित्यवादी पुनः एवं प्रमाणयति । सर्वं नित्यं सत्त्वात् । तस्माद् अमी सर्व एव हेतवः सन्तोऽनेकान्तमन्तरेण नोपपद्यन्ते इति तमेव प्रतिपादयितुम् ईशते विमूढबुद्धिभिः पुनः विपक्षसाधनार्थम् उपन्यस्यमाना विवक्षया असिद्धविरुद्धानकान्तिकतामाबिभ्रतीति स्थितम् ।। २३ ।। 23. That which has not yet been established is called “the unproved" (asiddha); that which is possible only in the opposite way is called "the contradictory" (viruddha); and that which can be explained in one way as well as in the opposite way is called "the uncertain” (anaikāntika). Semblance of the reason of fallacy of the middle term (hetvābhāsa) is of three kinds, as follows :(1) The unproved (asiddha) such as : "this lotus is fragrant because it is a sky-lotus." Here the reason, viz., the sky-lotus (which is unreal] is unproved. (2) The contradictory (viruddha) such as : "this is fiery because it is a body of water." Here the reason alleged is opposed to what is to be established. (3) The uncertain (anaikāntika) such as: "all things are momentary because they are existent." Here the reason alleged is uncertain because 'existence' may or may not be a proof of momentariness, for, an opponent might equally argue : "all things are eternal because they are existent." Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78