Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 61
________________ अनेकान्तात्मकं वस्तु अन्ताप्त्यैव साध्यस्थ अन्यथानुपपन्नत्वं अन्यथा वाद्यभिप्रेतहेतुगोचरअपरोक्षतयार्थस्य असिद्धस्त्वप्रतीतो आप्तोपज्ञमनुल्लड्ध्यम् दृष्टेष्टाव्याहतत्वाद् धानुष्कगुणसंप्रेक्षि न प्रत्यक्षमपि भ्रान्तं नयानामेकनिष्ठानां प्रतिपाद्यस्य य: प्रत्यक्षप्रतिपन्नार्थ प्रतिपादि प्रत्यक्षेणानुमानेन प्रमाणस्य फलं प्रमाणं स्वपराभासि श्लोक-सूची प्रमाणादि व्यवस्थेयम् प्रमाता स्वान्यनिर्भासी प्रसिद्धानां प्रमाणानां प्रसिद्धानि प्रमाणानि वाद्युक्त साधने वैधयेंणात्रदृष्टान्तदोषा सकलप्रतिभासस्य सकलावरणमुक्तात्मसाधयॆणात्र दृष्टान्त साध्य-साधनयोाप्तिः साध्याभ्युपगमः पक्ष: साध्याविनाभुनो साध्याविनामुवो साध्ये निवर्तमाने स्वनिश्चयवदन्येषां हेतोस्तथोपपत्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78