Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 37
________________ Translation with Notes and (3) from analogy (sāmānyato-drsta, perception of homogeneousness, that is, the recognition of the subject as being referrable to some class, and as being thence liable to have predicated of it whatever may be predicable of the class) (as given in the Nyāya-sūtra of Akşapāda Gautama) is also hereby set aside. .. न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् ।। भ्रान्तं प्रमाणमित्येतद् विरुद्धवचनं यतः ॥ ६ ॥ न केवलमनुमानं भ्रान्तं किं तर्हि यद्भवद्भिः दृष्टान्ततया उपात्तं प्रत्यक्षं तदपि भ्रान्तमेव “सर्वमालम्बने भ्रान्तम्" इति वचनात् । ... लोकसंवृति घटयन्तो वयं दृढतरवासनाप्रबोधसंपादितसत्ताकयोः प्रत्यक्षानुमानयोः प्रमाणतामाचक्ष्महे ।। ६॥ 6. Since it is a pramāņa, pratyakşa (perception), too, is not invalid, for "a pramana is invalid" is an absurd expression. .. Some (Buddhists) who maintain that the world is true only from the practical or illusory point of view (lokasarvrti), but false from the transcendental or absolute standpoint (pāramārthika), consider perception (pratyakşa) to be merely illusory and consequently invalid from the absolute standard of truth. But this view is opposed by the Jainas who maintain that the world is real from all standpoints and consequently perception is not invalid. सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् । प्रमाणं खान्यनिश्चायि द्वयसिद्धौ प्रसिध्यति ॥ ७॥ सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपरप्रकाशकं तत् प्रमाणमिति सम्बन्धः । तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ प्रसिध्यति निष्पद्यते नान्यथा प्रमेयाभावे प्रमाणाभावात् ॥ ७॥ 7. Owing to the impossibility of all phenomena (external objects) being invalid, pramāna is evidently a determinant of self and other things and serves to establish both. The world is not an illusion : knowledge and its objects are all real. दृष्टेष्टाव्याहताद्वाक्यात् परमार्थाभिधायिनः।। तत्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥८॥ दृष्टेन प्रमाणावलोकितेन इष्टः प्रतिपिपादयिषितोऽव्याहतोऽनिराकृतः सामर्थ्यादर्था यस्मिन् वाक्ये तत् तथा प्रमाणनिश्चितार्थाबाधितमिति यावत् । तस्मात् परमोऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वाऽर्थो वाच्यस्तमभिधातुं शीलं यस्य तत् परमार्थाभिधायि विशिष्टार्थदर्श कमित्यर्थः। ततस्तत्त्वग्राहितया उत्पन्नं प्रकृतवाक्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78