Book Title: Namaskar Swadhyay Part 03
Author(s): Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________ नमस्कार स्वाध्याय [165 70. अनन्तानुबन्ध्यप्रत्याख्यानीयलोभनिवारणार्थ चतुर्शानेन केवलिपन्नत्तं धम्म सर पवमामि। 71. अनन्तानुबन्धिप्रत्याख्यानीयलोभनिवारणार्थ चतुर्मानेन चत्तारि सरणं पवजामि / 72. अनन्तानुबन्धिप्रत्याख्यानीयलोभनिवारणार्थ चतुर्मानेन अरिहंते सरणं पवजामि / 73. अनन्तानुबन्धिप्रत्याख्यानीलोभनिवारणार्थ चतुर्शानेन सिद्धे सरणं पवजामि / 74. अनन्तानुबन्धिप्रत्याख्यानीयलोभनिवारणार्थ चतुर्शानेन साहू सरणं पवजामि / 75. अनन्तानुबन्धिप्रत्याख्यानीयलोभनिवारणार्थ चतुर्शानेन केवलिपन्नत्तं धम्मं शरणं पवजामि / 76. अनन्तानुबन्धि संज्वलनलोभनिवारणार्थ चतुर्शानेन चत्तारि सरणं पवजामि / 77. अनन्तानुबन्धिसंज्वलनलोभनिवारणार्थ चतुर्शानेन अरिहंते सरणं पवज्जामि / 78. अनन्तानुबन्घिसंज्वलनलोभनिवारणार्थ चतुर्मानेन सिद्ध सरणं पवज्जामि / 79. अनन्तानुबन्धिसंज्वलनलोभनिवारणार्थ चतुर्ज्ञानेन साहू सरणं पवज्जामि / 80. अनन्तानुबन्धिसंज्वलनलोभनिवारणार्थ चतुर्शानेन केवलिपन्नत्त धम्म सरणं पवज्जामि / (प्रति पस्यिय) કોઈક પ્રતમાંથી સંબંધ વિનાનાં બે પાન પ્રાપ્ત થયેલ. તેની આગળ પાછળનાં પાનાં મળ્યાં નહીં. આના કતાં વિષે પણ જાણવા મળ્યું નથી. કષાયોના ક્ષય માટે આ ઉત્તમ પ્રક્રિયા હેવી જોઈએ, એમ લાગે છે. MER

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370