Book Title: Namaskar Swadhyay Part 03
Author(s): Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________ [ 115-33 ] ચાર શરણાં વડે અનન્તાનુબન્ધિ કષાયના સોળ ભેદનું નિવારણ 1. अमन्तानुबन्ध्यनन्तानुबन्धिक्रोधनिवारणार्थ चतुर्शानेन चत्तारि सरणं पवजामि / 2. अनन्तानुबन्ध्यनन्तानुबन्धिक्रोधनिवारणार्थ चतुर्मानेन अरिहंते सरणं पवजामि / 3. अनन्तानुबन्ध्यनन्तानुबन्धिक्रोधनिवारणार्थ चतुर्शानेन सिद्धे सरणं पवजामि / 4. अन्तिानुबन्ध्यनन्तानुबन्धिक्रोधनिवारणार्थ चतुर्मानन साहू सरणं पवज्जामि / 5. अनन्तानुबन्ध्यनन्तानुबन्धिक्रोधनिवारणार्थ चतुर्शानेन केवलिपन्नत्तं धम्मं शरणं पवज्जामि 6. अनन्तानुबन्ध्यपत्याख्यानीयक्रोधनिवारणार्थ चतुर्मानेन चत्तारि सरणं पवज्जामि / 7. अनन्तानुबन्ध्यप्रत्याख्यानीयक्रोधनिवारणार्थ चतुर्शानेन अरिहंते सरणं पवज्जामि / 8. अनन्तानुवन्ध्यप्रत्याख्यानीयक्रोधनिवारणार्थ चतुर्शानेन सिद्धे सरण पवज्जामि / 9. अनन्तानुबन्ध्यप्रत्याख्यानीयक्रोधानिवारणार्थ चतुर्शानेन साहू सरणं पवज्जामि / 10. अनन्तानुबन्ध्यपत्याख्यानीयकोर्धानवारणार्थ चतुर्शानेन केवलिपन्नत्तं धम्म सरणं पवजामि 11. अनन्ताबन्धिप्रत्याख्यानीयक्राधनिवारणार्थ चतुर्मानेन चत्तारि सरणं पवज्जामि / 12. अनन्तानुबन्धिप्रत्याख्यानीयको नवारणार्थ चतुर्मानेन अरिहंते सरणं पवज्जामि / 13. अनन्तानुबन्धिप्रत्याख्यानीयक्रोधनिवारणार्थ चतुर्शानेन सिद्धे सरणं पवज्जामि / 14. अनन्तानुबन्धिप्रत्याख्यानीयक्रोधनिवारणार्थ चतुर्शानेन साहू सरणं पधज्जामि / 15. अनन्तानुबन्धिपत्याख्यानीयक्रोधनिवारणार्थ चतुर्मानेन केवलिपन्नत्तं धम्म सरणं पवजामि। 16. अनन्तानुवन्धिसंज्वलनक्रोधनिवारणार्थ चतुर्शानेन चत्तारि सरणं पवज्जामि / 17. अनन्तानुबन्धिसंज्वलनक्रोनिवारणार्थ चतुर्शानेन अरिहंते सरणं पवज्जामि / 18. अनन्तानुबन्धिसंज्वलनक्रोधनिवारणार्थ चतुर्शानेन सिद्धे सरणं पवज्जामि / 19. अनन्तानुबन्धिसंज्वलनक्रोधनिवारणार्थ चतुर्मानेन साहू सरणं पवज्जामि / 20. अनन्तानुबन्धिसंज्वलनकोधनिवारणार्थ चतुज्ञानेन केवलिपन्नतं धम्मं सरणं पवजामि / 21 अनन्तानुबन्ध्यनन्तानुबन्धिमाननिधारणार्थ चतुर्मानेन चत्तारि सरणं पज्जामि / 22. अनन्तानुबन्ध्यनन्तानुबन्धिमाननिवारणार्थ चतुर्शानेन अरिहंते सरणं पवज्जामि / 23. अनन्तानुबन्ध्यनन्तानुवन्धिमान निवारणार्थ चतुर्मानेन सिद्ध सरणं पवज्जामि / 24 अनन्तानुबन्ध्यनन्तानुबन्धिमाननिवारणार्थ चतुर्शानेन साहू सरणं पवनामि / . अनन्तानबन्ध्यनन्तानबन्धिमाननिवारणार्थ चतर्शानेन केवलिपन्नतं धम्म सरणं पवजामि। 26. अनन्तानुबध्यप्रत्याख्यानीयमाननिवारणार्थ चतुर्मानेन च तारि सरणं पवज्जामि / 27. अनन्तानुबन्ध्यप्रत्याख्यानीयमाननिवारणार्थ चतुर्शानेन अरिहंते सरणं पवज्जामि / 28. अनन्तानुम्बध्यप्रत्याख्यानीयमाननिवारणार्थ चतुर्मानेन सिद्धे सरणं पधज्जामि / 29. अनन्तानुबन्ध्यप्रत्याख्थानीयमाननिवारणार्थ चतुर्शानेन साहू सरणं पवज्जामि / 30. अनन्तानुबन्ध्यप्रत्याख्यानीयमाननिवारणार्थ चतुझानेन केवलिपन्नतं धम्मं शरणं पवज्जामि / 31. अनन्तानुबन्धिप्रत्याख्यानीयमाननिवारणार्थ चतुर्ज्ञानेन चत्तारि सरणं पवजामि / 32. अनन्तानुवन्धिप्रत्याख्यानीयमाननिवारणार्थ चतुर्शानेन अरिहं ते सरणं पवज्जामि /

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370