Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir

View full book text
Previous | Next

Page 10
________________ भी नमस्कार माहात्म्ये । ॥ २ ॥ भवतु नमोऽई सिद्धाचार्योपाध्याय सर्व साधुभ्यः । श्रीजिनञ्चासनमनुज - क्षेत्रान्तःपश्चमेरुभ्यः ॥ ७ ॥ ये नमो अरिहन्ताणं, नमो सिद्धाणमित्यथ । नमो आयरियाणं चो- वज्झायाणं नमोऽग्रगम् ॥ ८ ॥ नमो लोए सव्वसा - मेवं पदपश्चकम् । स्मरन्ति भावतो भव्याः, कुतस्तेषां भवभ्रमः १ ॥ ९ ॥ वर्णाः सन्तु श्रिये पश्च- परमेष्ठिनमस्कृतेः । पश्चत्रिंशजिनवचो ऽतिशया इव रूपिणः ॥ १० ॥ तेषामनाद्यनन्तानां श्लोकैत्रैलोक्यपावनैः । वितनोत्यात्मनः शुद्धि, सिद्धसेन सरस्वती ॥ ११ ॥ नरनाथा वशे तेषां नतास्तेभ्यः सुरेश्वराः । न ते बिभ्यति नागेभ्यो, येऽर्हन्तं शरणं श्रिताः ॥ १२ ॥ मोहस्तं प्रति न द्रोही, मोदते स निरन्तरम् । मोक्षं सभी सोऽचिरेण, भव्यो योऽईन्तमर्हति ॥ १३ ॥ अर्हन्ति यं केवलिनः प्रादक्षिण्येन कर्मणा । अनन्तगुणरूपस्य, माहात्म्यं तस्य वेद कः १ ॥ रिपवो रोगरोषाद्याः, जिनेनैकेन ते हताः । लोकेश केशवेशाद्याः, निविडं यैर्विडम्बिताः ।। १५ । हंसवत् श्लिष्टयोः क्षीर— नीरयोर्जीवकर्मणोः । विवेचनं यः कुरुते, स एैको भगवान् जिनः ॥ १६ ॥ 'स्मृ' 'ये' प्रभृतियुग्धातु-वर्णवत् सहजस्थितिः । कर्मात्मश्लेषो झन्येषां दुर्लक्ष्यो महतामपि ॥ १७ ॥ हन्तात्मकर्मणोबींजा - हरवत् कुकुटाण्डवत् । मिथः संहतयोः पूर्वा-पर्य नास्त्येव सर्वथा ॥ १८ ॥ १४ ॥ * जन्ममरणदानत इत्यर्थः । १ ० हूण - मित्येवं क० । २ रागदोषायाः, हि० । ३ एवं भ० क० । ४ कुर्कटा० ग० कुर्कुटा • हि० । ५ नान्यथा क० स्व० ग० हि० । प्रथम प्रकाशः । ॥ २ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28