Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir

View full book text
Previous | Next

Page 23
________________ श्री सप्तमः प्रकाशः। नमस्कार माहात्म्ये । ॥१५॥ ARREARSAC% उत्पद्योत्तमदेवेषु, विपुलेषु कुलेब्वपि । अन्तर्भवाष्टकं सिद्धः, स्यानमस्कारभक्तिभाक् ॥ ५२ ॥ इति षष्ठः प्रकाशः समाप्तः । - सप्तमः प्रकाशः। सदा नामाकृतिद्रव्य-मात्रैलोक्यपावनाः । क्षेत्रे काले च सर्वन, शरणं मे जिनेश्वराः ॥१॥ तेऽतीताः केवलज्ञानि-प्रमुखा कपभादयः । वर्तमाना भविष्यन्तः, पानाभादयो जिनाः ॥२॥ सीमन्धराद्या अर्हन्तो, विइस्म्तोऽथ वाचताः । चन्द्राननवारिपेण-वर्द्धमानर्षभाश्च ते ॥३॥ संख्यातास्ते वर्तमानाः, अनम्तास्तीचमाविमः । सर्वेष्वपि विदेहेषु, भरतैरावतेषु च ॥ ४॥ से केवलज्ञानविकाशमासुरा, निराकृताष्टादशदोपविप्लवाः । । असंख्यवास्योपतिवन्दितांड्यः, सत्प्रातिहार्यातिशयैः समाश्रिताः ॥५॥ जगत्ववीमोविदपत्रासंबुत-त्रिंशगुणालातदेशनागिरः।। अनुत्तरस्वर्णिमणैः सदा स्मृताः, अमन्यदेयाक्षरमार्गदायिनः ॥ ६ ॥ दुरिसं दूरतो याति, साविधिःप्रणश्यति । दारियमुद्रा विद्राति, सम्यग्दृष्टे जिनेश्वरे ॥ ७॥ निन्दन मांसखण्डेन, किं तया जिहया नृणाम् । माहात्म्य वा जिनेन्द्राणां, म स्तवीति क्षणे क्षणे ॥ ८॥ अर्हचरित्रमाधुर्य-सुधास्वादाऽममिजयोः। कर्णयोश्छिद्रयोर्वाऽपि, स्वल्पमप्यस्ति नान्तरम् ॥९॥ 5HRSHKS

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28