Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir
View full book text
________________ अष्टमः प्रकाशः। नमस्कारमाहात्म्ये / // 20 // SONA%E% नानादृष्टान्तहेतूक्ति-विचारभरवन्धुरे / स्याद्वादतवे लीनोऽहं, भग्नैकान्तमतस्थितौ // 9 // नवतत्वसुधाकुण्ड-गर्भो गाम्मीर्यमन्दिरम् / अयं सर्वज्ञसिद्धान्तः, पातालं प्रतिमाति मे // 10 // सर्वज्योतिष्मतां मान्यो, मध्यस्थपदमाश्रितः। रत्नाकरावृतोऽनन्ता-ऽऽलोकः श्रीमान् जिनागमः / / 11 // स्थानं सुमनसामेकं स्थास्नुर्लोकद्वयोरपि / विनिद्रशाश्वतज्योतिः, भाति गौः परमेष्ठिनः / / 12 // . श्रीधर्मभूमीवरराजधानी, दुष्कर्म-पाथोज-वनी-हिमानी ! - सन्देहसन्दोहलताकपाणी, श्रेयांसि पुष्णातु जिनेन्द्रवाणी // 13 // एवं नमस्कृतिध्यान-सिन्धुममान्तरात्मनः / आममृत्कुम्भवत् सर्व-कर्मग्रन्थिविलीयेते // 14 // श्रीहीधृतिकीचिंबुद्धि-लक्ष्मीलीलाप्रकाशक: जीयात् पञ्चनमस्कारः, स्वःसाम्राज्यशिवप्रदः // 15 // सिद्धसेनसरस्वत्या, सरस्वत्यापगातटे / श्रीसिद्धचक्रमाहात्म्य, गीतं श्रीसिद्धपत्तने // 16 // इति श्रीसिद्धसेनाचार्यविरचिते श्रीनमस्कारमाहात्म्येऽष्टमः प्रकाशः समाप्तः / योपरि क० ग० घ० हि। // 20 // %

Page Navigation
1 ... 26 27 28