Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir

View full book text
Previous | Next

Page 25
________________ श्री नमस्कार माहात्म्ये ॥ १७ ॥ श्रूयते चरमाम्भोधौ, जिनबिम्बाकृतेस्तिमेः । नमस्कृतिपरो मीनो, जानस्मृतिर्दिवं ययौ ॥ २० ॥ नृसुरासुरसाम्राज्यं भुज्यते यदशङ्कितम् । जिनपादप्रसादानां, लीलायितलवो हि सः ।। २१ ।। नृलोके चक्रवर्त्त्याद्याः, शक्राद्याः सुरसद्मनि । पाताले धरणेन्द्राद्याः, जयन्ति जिनभक्तितः ॥ २२ ॥ मुकुटीकृत जैनाज्ञाः, रुद्रा एकादशाप्यहो ! । केचिचीर्णास्तरिष्यन्ति परे संसारसागरम् ॥ २३ ॥ ज्वाला इव जले, विषोर्मय इवामृते । जिनसाम्ये विलीयन्ते, हरादीनां कथाप्रथाः ॥ २४ ॥ तानि जैनेन्द्रवृत्तानि सम्यग् विमृशतां सताम् । अत्राप्यानन्दमग्नानां युक्तं मोक्षेऽपि न स्पृहा ।। २५ । यथा तोयेन शाम्यन्ति, तृषोऽनेन क्षुधो यथा । जिनदर्शनमात्रेण, तथैकेन भवार्त्तयः ॥ २६ ॥ अतिकोटिः समाः सम्यक्, समाधीन् समुपासताम् । नाईदाज्ञां विना यान्ति, तथापि शमिनः शिवम् ॥ २७ ॥ न दानेनाऽनिदानेन न शीलैः परिशीलितैः । न शस्याभिस्तपस्याभिः, अजैनानां परं पदम् ॥ २८ ॥ भास्वता वासर इव, पूर्णिमेवाऽमृतांशुना । सुभिक्षमिव मेघेन, जिनेनैवाऽव्ययं महः ।। २९ ।। अक्षायत्तं यथा द्यूतं, मेघाधीना यथा कृषिः । तथा शिवपुरे वासो, जिनध्यानवशंवदः ॥ ३० ॥ सुलभाखिजगल्लक्ष्म्यः, सुलभाः सिद्धयोऽष्ट ताः । जिनांहिनीरजरजः - कणिकास्त्वतिदुर्लभाः ॥ ३१ ॥ अहो ! कष्टमहो ! कटं, जिनं प्राप्यापि यञ्जनाः । केचिन्मिथ्यादृशो बाढं, दिनेशमिन कौशिकाः ।। ३२ ।। १ पारसं० ख० घ० । सप्तमः प्रकाशः । ॥ १७ ॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28