Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir

View full book text
Previous | Next

Page 24
________________ नमस्कारमाहात्म्ये ॥ १६ ॥ सर्वातिशयसम्पन्नां, ये जिनाच न पश्यतः । न ते विलोचने किन्तु, वदनालयजालके ॥ १० ॥ अनार्येऽपि वसन् देशे, श्रीमानाऽऽर्द्रकुमारकः । अर्हतः प्रतिमां दृष्ट्वा, जज्ञे संसारपारगः ॥ ११ ॥ जिनबिम्बेक्षणात् ज्ञात-तश्वः शय्यम्भवद्विजः । निषेव्य सुगुरोः पादान्, उत्तमार्थमसाधयत् ॥ १२ ॥ अहो ! सान्त्रिकमूर्द्धन्यो, वज्रकर्णो महीपतिः । सर्वनाशेऽपि योऽन्यस्मै, न ननाम जिनं विना ॥ १३ ॥ देवतत्वे गुरुतश्वे, धर्मतत्वे स्थिरात्मनः । वालिनो वानरेन्द्रस्य, महनीयमहो महः ॥ १४ ॥ सुलसाया महासत्याः, भूयासमवतारणम् । सम्भावयति कल्याण- वार्त्तायां त्रिजगद्गुरुः ।। १५ । श्रीवीरं वन्दितुं भावात्, चलितौ दर्दुरावपि । मृत्वा सौधर्मकल्पान्त - जतौ शेकसमौ सुरौ ॥ १६ ॥ हासाप्रहासापतिरामियोग्य- दुष्कर्मनिर्विण्णमनाः सुरोऽपि । देवाधिदेवप्रतिमां क्षमायां प्राकाशयत्स्वात्मविमोचनाय ॥ १७ ॥ जिनांहिसे वाहतपापतापः, त्रैलोक्य कुक्षिम्भरिसत्प्रतापः । श्रीको नाम महाक्षमापः, सुरेन्द्र चित्तेष्वपि वासमाप ।। १८ ।। अष्टाहिकापर्व सुपर्वनाथाः कुर्वन्ति सर्वे जिनमन्दिरेषु । नित्येषु नन्दीश्वरमुख्यतीर्था - ऽलङ्कारभूतेषु भवाभिभूत्यै ॥ १९ ॥ `१ भूयाः समवतारणं क०, भूयांसमवधारणं द्वि० । २ ० वार्त्तया या जगद्गुरुम् क०, ० वार्त्तया यां जगद्गुरुः ख० | सप्तमः प्रकाशः । ॥ १६ ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28