Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir
View full book text
________________
श्री
नमस्कारमाहात्म्ये ।
॥ ८ ॥
एकत्वतस्यनिट-सवा राजर्षिकुञ्जराः । ययुः प्रस्वेकबुद्धाः श्री - नमिप्रभृतयः शिवम् ॥ ८ ॥ सर्वथा ज्ञातवान सदा संविग्नवेतसाम् । सतामेकाकिता सम्पद, समतामृतसारणिः ॥ ९ ॥ नवयुगीन तु, द्वौ द्वौ सङ्घाटकस्थितौ । स्वार्थसंसाधकौ स्यातां, व्रतिनौ वशिनौ यदि ॥ १० ॥ वसंज्ञयेत्यचत - मैति यद् द्वयोर्द्वयोः । वचोवक्षोवपुर्वस्या, वशिनोर्व्रतिनोः शिवम् ॥ ११ ॥ निःशङ्कमैक्यं अनयोः, वशित्वादुभयोरपि । एकस्यापि सहस्रत्वं, दुरन्तमवशात्मनः ॥ १२ ॥ नेत्रवत्समसङ्कोच - विस्तारस्वप्नजागरौ । द्वौ दर्शनाय कल्पेते, नैकः सम्पूर्णकस्यत् ॥ १३ ॥ एको विडम्बनापा, एकः स्वार्थाय न क्षमः । एकस्य नहि विश्वासो, लोके लोकोचरेऽपि वा ॥ १४ ॥ भावना ध्याननिर्णीत- तच्चलीनान्तरात्मनः । ऐक्यं न लक्षमध्येऽपि, निर्ममस्य विनश्यति ।। १५ ।। साम्यामृतोर्मितृप्तानां सारासारविवेचिनाम् । साधूनां भावशुद्धानां स्वार्थेऽपि क्वाऽथवा क्षतिः १ ॥ १६ ॥ मनः स्थैर्यामिचलानां वृक्षादिवदकर्मणाम् । वृन्दमृषीणामेकत्र, भावनावल्लिमण्डपः ॥ १७ ॥ मनसा कर्मणा वाचा, चित्रालिखितसैन्यवत् । मुनीनां निर्विकाराणां, बहुत्वेऽप्यरतिः कुतः १ ॥ १८ ॥ निर्जीवेष्विव चैतन्यं, साहसं कातरेष्विव । बहुष्वपि सुनीन्द्रेषु, कलहो न मनागपि ॥ १९ ॥
१ ०सारा रा० ग० हि० । २ समम् क० । ३ सर्वदेवयुगीनौ क० । ४ सर्वज्ञा वित्ववितर्क्स • क० | ५० किनाम् हि० । ६० सिद्धानां ० ग० घ० हि० । ७ क्षितिः क० ।
पद्मामा प्रकाशः ।
॥४॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28