Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir
View full book text
________________
-श्री
चतुर्थ
प्रकाशः।
नमस्कारमाहात्म्ये ।
'णं'-कारोन दिशत्येवं, त्रिरेखो व्योमचूलिकः । त्रिवर्गसमतायुक्ताः, स्युः शिरोमणयः सताम् ॥७॥ धर्मार्थकामा यदि वा, मित्रोदासीनशत्रवः । यद्वा रागद्वेषमोहाः, त्रिवर्गः समुदाहृतः॥ ८॥ सप्ततत्वाम्बुर्जवनी-सप्तसप्तिविभानिभा । सप्ताक्षरी तृतीयेयं, सप्तावनितमो हियात् ॥९॥
इति तृतीयः प्रकाशः समाप्तः।
चतुर्थः प्रकाशः।
845454SAASARAS
न खण्ज्यते कुपाखण्डैः, न त्रिदण्ड्या विडम्ब्यते । न दण्ड्यते चण्डिमाद्यैः, उपाध्यायं श्रयन् सुधीः॥१॥ मोमाश्रीडीधृतिबाहयो, मोचलन्तु तदङ्गतः । उपास्ते य उपाध्याय, सिद्धादेशो महानिति ॥२॥ उदयो मूर्तिमान सम्यग्-दृष्टीनामुत्सवो घियाम् । उत्तमानां य उत्साहा, उपाध्यायः स उच्यते ॥३॥ वचो वपुर्वयो वक्षो, वर्जितं वधवाया । वशगं वेदविद्यानां, उपाध्याय॑महेशितुः॥४॥ ज्झाकारो वाचकश्लोक-भम्भाया व्यानशे दिशः। अनित्यैकान्तदृग्नित्यै-कान्तहग्जयजन्मनः॥५॥
* सप्ततत्त्वरूपकमलवनविकासने सूर्यकिरणसदृशी इत्यर्थः । १ जननी-क० ख० घ०। १ ध्यायान् श्र० क०। ३ सोमा० ग० हि०, मा+उमा मोमा०। ४ उपाध्यास्त उपा० का। ५ वक्ष्यो, घ० ०वृद्ध, हि० । ६०य महस्व तम् हि० ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28