Book Title: Mahadev Stotram
Author(s): Hemchandracharya, Sushilmuni
Publisher: Sushilsuri Jain Gyanmandiram Sirohi
View full book text
________________
अन्वयः -
'अहंन्, रागद्वेषविजितः, पुण्यपापविनिर्मुक्तः, शिवम्, इच्छता, तस्य नमस्कारः कर्त्तव्यः' इत्यन्वयः ।
मनोहरा टीका -
अर्हन =वीतरागो जिनेश्वरस्तीर्थङ्करः, सर्वैः सुराऽसुरेन्द्रादिभिः कृतां पूजामहतीति स तादृशः । यद्प्रोक्तमाह---
"यस्मादहति पूजामहन्न वोत्तमोत्तमो लोके ।
देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् ।।" रागद्वेषविजितः= रागश्च द्वेषश्च रागद्वषो ताभ्यां विवर्जितः रागद्वषविजितः, रागेणाऽऽसक्त्या द्वेषेणाऽप्रीत्या चोपलक्षणत्वाद् मोहकषायादिभिश्च विवजितो रहितः । एतद् विषये यद्कथितमाह
"न केवलं रागमुक्त वीतराग ! मनस्तव ।
वपुः स्थितं रक्तमपि क्षीरधारासहोदरम् ।।" इति । अत एव, पुण्य-पापविनिर्मुक्तः पुण्यं च पापं च पुण्यपापे ताभ्यां विनिर्मुक्तः पुण्यपापविनिर्मुक्तः, पुण्यैः विहितशुभकर्मजन्यैः पापैः निषिद्धाऽशुभकर्मजन्यैश्च विनिर्मुक्तो रहितः । वीतरागत्वात् संवृतत्वात् कर्मबन्धस्याऽसम्भवात्
श्रीमहादेवस्तोत्रम् - १११
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/57dd1510ea1e5cdc3f0155bc1ea0923bbf7f4fd26d91bd18c15f4de326ec6838.jpg)
Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182