Book Title: Mahadev Stotram
Author(s): Hemchandracharya, Sushilmuni
Publisher: Sushilsuri Jain Gyanmandiram Sirohi
View full book text
________________
अन्वयः
'प्रकारेण विष्णुः भवेत्, रेफे ब्रह्मा व्यवस्थितः, हकारेण हरः प्रोक्तः, तस्य श्रन्ते परमं पदम्' इत्यन्वयः । मनोहरा टीका
-
प्रकारेण = 'अ' कण्ठोच्चारणध्वनिः, तेन कण्ठ्येन ह्रस्वस्वरेणाऽकाररूपेण 'अर्ह" इत्याक्षरघटकेन प्रथमवर्णेनेत्यर्थः । विष्णुः = विष्णुस्वरूपः । भवेत् = स्यात् । 'अहं' इति पदे प्रथमाऽक्षरो 'अ' विष्णुरूपेरण स्तुत्यः । "अच्युतं केशवं" अच्युतस्य प्रथमाक्षर : 'ग्र' इति भावः । अन्यच्च “प्रकारेण भवेद् विष्णुः” इति । "अकारो वासुदेवः स्याद्” इति एकाक्षरकोशाच्चेति ज्ञेयम् । एवञ्च "अहं" इति पदं शब्दतो विष्ण्वात्मकमिति समाहितम् । रेफे= “अर्ह" इत्यक्षरघटक-रेफे । 1. ब्रह्मा = ब्रह्मवाचको ब्रह्मशब्द:, प्रजापतिवाचको ब्रह्मरित्यर्थः । व्यवस्थितः - व्यवस्थया स्थितः, अर्थात् ब्रह्मा वै "हे" यद्वोक्तन्यायेन रेफो रेफघटित ब्रह्मपदलक्षक इति रेफे ब्रह्मा व्यवस्थितः । एतेन शब्दतो ब्रह्मणः स्वरूपमर्हन्नव । तथा, हकारेण: "अ" इतिपदघटकेन महाप्राणेन वर्णेन । हरः = महेश्वरः शिवस्वरूपः । प्रोक्तः = कथितः, "शिवो वैऽर्हत्" शिवस्वरूपत्वे 'अर्हन्' पदं व्यवस्थितः । ननु "हे" इत्यक्षरे उपरिस्थितस्याऽनुनासिकस्य किं प्रयोजनमिति चेत् तत्राह ---
Jain Education International
-
श्रीमहादेवस्तोत्रम् - ११४
For Private & Personal Use Only
=
www.jainelibrary.org
Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182