Book Title: Mahadev Stotram
Author(s): Hemchandracharya, Sushilmuni
Publisher: Sushilsuri Jain Gyanmandiram Sirohi

View full book text
Previous | Next

Page 173
________________ ॥ श्रीमहादेवस्तुत्यष्टकम् ॥ [ अनुष्टुप्-वृत्तम् ] जगत्पूज्यं जगन्नाथ, जगद्गुरु जिनेश्वरम् । निरञ्जनं निराकारं, महादेवं नमामि तम् ।। १॥ राग-द्वेषविनिर्मुक्तं, क्रोध-मानविनिजितम् । माया-लोभभयान्मुक्तं, महादेवं नमामि तम् ॥ २ ॥ सुराऽसुरनरैः सेव्यं, सिद्ध बुद्ध शिवङ्करम् । सर्वगुणनिधानं वै, महादेवं नमामि तम् ॥ ३॥ यस्य मूत्तिर्महारम्या, प्रशान्तं दर्शनं शुभम् । वदनपूरिंगमाचन्द्रं, महादेवं नमामि तम् ॥ ४ ॥ यस्य नेत्रद्वयं रम्यं, निर्विकारं च निर्मलम् ।। तथाऽष्टमीन्दुभालं वै, महादेवं नमामि तम् ॥ ५॥ यस्य करद्विकं श्रेष्ठ, शस्त्रादिरहितं सदा । तथा स्त्रीसङ्गशून्याङ्क, महादेवं नमामि तम् ॥ ६ ॥ चरित्रमुत्तमं यस्य, सर्वभूताऽभयप्रदम् । माङ्गल्यं च प्रशस्तं वै, महादेवं नमामि तम् ॥७॥ अष्टकर्मविनिर्मुक्तं, केवलज्ञानसंयुतम् । कामदं मोक्षदं चापि, महादेवं नमामि तम् ॥ ८ ॥ [हरिगीत-वृत्तम् ] तपगच्छनायक-नेमि-लावण्य-दक्षसूरिवराणां , पट्टधराचार्यसुशीलसूरिणा सुप्रसन्न-मनसा । विधिकारकश्रीमनोजकुमारप्रार्थनया रचितं , महादेवस्तुत्यष्टकमिदं सर्वमङ्गलसिद्धिदम् ॥ ६ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182