________________
(१५२) (२) स्त्रियां वर्तमानात् नाम्नः परे टा, ङम् , ङीनां स्थाने आत् अत्, एत् , इत्येत आदेशा भवन्ति । आदन्तात्तु टादीनां स्थाने आत् न भवति । ३-२९
स्त्रीलिंग नामाने टा, ङस्, मने ङी, ये प्रत्याने आ, अ, मने ए, मेवा माहेश थाय छ; (') परंतु आकारान्त નમમાં એ આદેશ થતા નથી.
(३) सर्वत्र च प्राग् दीर्घो, उसे । ३-२९
स्त्रीलिंग शम्दानी अंत्य स्वर २१ लाय, तो ते मी विભકિતઓમાં દીધે થાય છે પણ વંથી એક વચનમાં માત્ર વિ ४८५ ही थाय छे. (२)
( ४ ) स्त्रीलिङ्गस्य नाम्ने ऽमि परे ह्रस्वो वा भवति । स्त्रीलिंग नामने। अंत्य २१२ द्वितीया मे वयनमा विधे
छुव थाय छे.
१। अपभ्रंशे टास्थाने एदेव । अपभ्रंश भाषामांटाने ए थाय छे.
२ अपभ्रंशे ङसि ङमोःस्थाने हे, भ्यसामोः स्थाने हुँ, तथा २ स्थाने हि भवति। अपभ्रंश भाषामा डस् मने उसि से प्रत्ययाने गये हे थाय छ, भ्यस् २मने आम् ये प्रत्ययाने 8ये हुं थाय छ, मने डिने ये हि थाय छे.