Book Title: Laghu Ane Bruhat Prakrit Vyakaran
Author(s): Dalichand Pitambardas
Publisher: Dalichand Pitambardas

View full book text
Previous | Next

Page 518
________________ एत् (fake) प्रिय एम्वहिं करे सेल्लु करि छडहि तुहुं करवालु । जं कावालिय बण्डा लेहि भ्रमम्णु केवालु ॥ पक्ष । सुमरहि । इत्यादि ॥ ॥ ३८८ ॥ वर्त्स्यति स्यस्य सः ॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ અપભ્રંશમાં ભવિષ્યકાલ વિષે જે અતિ વિગેરે પ્રણય છે, તેમાંના પત બદલે જ્ઞ વિષૅ થાય છૅ, दिभहा जन्ति झडप्पडर्हि पड़र्हि मणेोरह पच्छ । जं भच्छद्द तं माणिभद्द होसह करतु म अच्छि ॥ पक्षे । होहि ॥ ॥ २८९ ॥ क्रियेः की ॥ क्रिये इत्येतस्य क्रियापदस्वापभ्रंशे कीस इण्यादेशो वा भवति ॥ અપભ્રંશમાં યેિ એવા ક્રિયાપદને બદલે જીવુ એવા આદેશ વિअयें थाय छे. सम्ता भोग जु परिहरद्द तसु कन्तहो बलि कीसु । तसु दद्दवेणवि मुण्डियरं जसु खल्लिहडउं सीसु ॥

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574