________________
एत्
(fake)
प्रिय एम्वहिं करे सेल्लु करि छडहि तुहुं करवालु । जं कावालिय बण्डा लेहि भ्रमम्णु केवालु ॥
पक्ष । सुमरहि । इत्यादि ॥
॥ ३८८ ॥ वर्त्स्यति स्यस्य सः ॥
अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ અપભ્રંશમાં ભવિષ્યકાલ વિષે જે અતિ વિગેરે પ્રણય છે, તેમાંના પત બદલે જ્ઞ વિષૅ થાય છૅ,
दिभहा जन्ति झडप्पडर्हि पड़र्हि मणेोरह पच्छ । जं भच्छद्द तं माणिभद्द होसह करतु म अच्छि ॥
पक्षे । होहि ॥
॥ २८९ ॥ क्रियेः की ॥
क्रिये इत्येतस्य क्रियापदस्वापभ्रंशे कीस इण्यादेशो वा भवति ॥
અપભ્રંશમાં યેિ એવા ક્રિયાપદને બદલે જીવુ એવા આદેશ વિअयें थाय छे.
सम्ता भोग जु परिहरद्द तसु कन्तहो बलि कीसु ।
तसु दद्दवेणवि मुण्डियरं जसु खल्लिहडउं सीसु ॥