________________
(२०८)
॥ ३८६ ॥ बहुत्वे हुँ । त्यादीनामन्त्यत्रयस्य संबन्धि बहुष्वर्थेषु वर्तमानं य. द्वचनं तस्य हुं इत्यादेशो वा भवति ॥
અપભ્રંશમાં ચાર પ્રજ્યમાંના અન્યત્રયના બહુવચનને હું એવા આદેશ વિકલ્પ થાય છે.
खग्ग-विसाहिउ जहिं लहहुं पिय तहिं देसहिं जाएं।
रण दुभिक्खें भग्गाई विणु जुझें न वलाई ॥ : पक्षे । लहिमु । इत्यादि ॥
॥ ३८७ ॥ हि-स्वयोरिदुदेत् ।। पञ्चम्या हिस्वयोरपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति ।।
અપભ્રંશમાં ઉન્નીના (આજ્ઞાર્થ પ્રત્યય, તુ વિગેરેના) દિ અને સ્વને ૬, ૩ અને ૪ એવા ત્રણ આદેશ વિકલ્પ થાય છે.
कुअर सुमरि म सल्लइउ सरला सास म मेल्लि । कवल जि पाविय विहि वसिण ते चरि माणु म मेल्लि ॥
उत् ।
भमा एत्थु विलिम्बडइ केवि दियहडा विलम्बु । घग-पत्तलु छाया बहुल फुल्लइ जाम कयम्बु ॥