________________
सप्तम्याम् ।
आयहिं जम्महिं अन्नहिंवि गोरि सु दिजहि कन्तु ।
गय मत्तहं चत्तङ्कुसहं जो अभिडइ हसन्तु ॥ पक्षे । रुअसि । इत्यादि ॥
॥ ३८४ ॥ बहुत्वे हुः ॥ त्यादीनां मध्यमत्रयस्य संबन्धि बहुद्यथेषु वर्तमानं यद्वचनं त. स्यापभ्रंशे हु इत्यादेशो वा भवति ॥
અપભ્રંશમાં મધ્યત્રયના બહુવચનને ૬ વિકલ્પ થાય છે. बलि अब्भत्थणि महु-महणु लहुईहूभा सोइ ।
जइ इच्छहु वडुत्तणउं देहु म मग्गहु कोइ ॥ पक्षे । इच्छह । इत्यादि ॥
॥३८५ ॥ अन्त्य-त्रयस्यायस्य उं॥ त्यादीनामन्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे उ इत्यादेशो वा भवति ॥
અપભ્રંશમાં અન્યત્રય (ગુ વ્યા, ૧ લે પુ) ના એકવચનને ઠેકાણે કે એવો આદેશ વિકલ્પ થાય છે.
विहि विनडउ पीडन्तु गह मं धगि करहि विसाउ ।
संपइ कट्ठर वेस जिव छुडु अग्घइ ववसाउ ॥ बाल किजेजे सुअणस्सु ॥ पक्षे । कट्ठामि । इत्यादि ॥