________________
(२८६) अपशमा अस्मद् शम्ने सुप्नी साथे अम्हासु मेवे। माहेश थाय छ. अम्हासु ठिअं॥
॥ ३८२ ॥ त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा ॥ त्यादीनामाद्यत्रयस्य संबन्धिनो बहुवर्थेषु वर्तमानस्य वचन स्यापभ्रंशे हिं इत्यादेशो वा भवति ॥
वर्तमान विगेरे विमतिना आद्यत्रय (Y० व्या० ३ ले पु० ) म. હુવચનને ઠેકાણે અપભ્રંશમાં હિં એવો આદેશ વિકલ્પ થાય છે.
मुह कबरि-बन्ध तहे सोह धरहिं नं मल्ल जुज्झु ससि राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ नं तिमिर-डिम्म खेल्लन्ति मिलिअ ।
॥ ३८३ ।। मध्य-त्रयस्याद्यस्य हिः ॥ ३८३ ॥
त्यादीनां मध्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति ॥
अपशमा मध्यत्रय ( मी पु३१ना ) मेययन प्रत्ययने से હિ એ આદેશ વિકલ્પ થાય છે.
बप्पीहा पिउ पिउ भणबि कित्तिउ रुअहि हयास ।
तुह जलि महु पुणु वल्लहइ बिडंवि ग पूरिम आस ॥ आत्मनेपदे ।
बप्पीहा कई बोल्लिएण निग्घिण वार इ वार । सायरि भरिअइ विमल जलि लहहि न एकइ धार ॥