________________
. . (२८५)
अपशमा अस्मद् ने मिस्नी साथै अम्हेहिं मे माहेश था५ छे. तुम्हहिं अम्हेहिं जं कि ॥
॥ ३७९ ॥ महु मज्झु उसि ङस्भ्याम् ॥ अपभ्रंशे अस्मदो उसिना ङसा च सह प्रत्येकं महु मज्झु इ. त्यादेशौ भवत ॥
अपशमा डसि मने भ्यस्नी साथे अस्मद् ने महु मने मज्मु मेवा माहेश थाय छे. महु होन्तउ गदो । मझु होन्तउ गदो।ङसा॥
महु कन्तहो बे दोसडा हेल्लि म झङ्खहि भालु । देन्तहो हउँ पर उन्वरिअ जुज्झन्तहो करवालु ॥ जइ भग्गा पारकडा तो सहि मझु पिएण । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥
॥ ३८० ॥ अम्हहं भ्यसाम्भ्याम् ॥ अपभ्रंशे अस्मदो भ्यसा आमा च सह अम्हहं इत्यादेशो भवति ॥
सपमा अस्मद् शहने भ्यस् भने आम्नी साथे अम्हहं मे माहेश याय छे. अम्हहं होन्तउ आगदो ॥ आमा ॥ अह भग्गा अम्हहं तणा ॥
॥३८१ ॥ सुपा अम्हासु ॥ अपभ्रंश अस्मदः मुपा सह अम्हासु इत्यादेशो भवति ॥