________________
(२८४) अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकम् अम्हे अम्हई. इत्यादेशौ भवतः॥
२०५शमा अस्मद् शम्ने जस् सने शस् ५२ ७i (६२४ने) अम्हे मने अम्हहि मे। माहेश थाय छे.
अम्हे थोवा रिउ बहुअ कायर एम्ब भणन्ति । मुद्धि निहालहि गयग-यलु कइ जण जोण्ह करन्ति ॥ अम्बणु लाइवि जे गया पहिअ पराया केवि ।
अवस न सुभहिं सुहच्छिअहिं जिव अम्हई तिवँ सेवि ॥ अम्हे देक्खइ । अम्हइं देक्खइ । बचनभेदो यथासंख्यनिवृत्यर्थः ॥
॥ ३७७ ॥ टा-ङयमा मई ॥ अपभ्रंशे अस्मदः टा ङि अम् इत्येतैः सह मई इत्यादेशो भ. वति ॥
અપભ્રંશમાં અત્ શબ્દને ટા, જિ અને માની સાથે મહું એ આદેશ થાય છે.
टा।
मई जाणि पिअ विरहिअहं कवि धर होइ विआलि ।
णवर मिअवि तिह तवइ जिह दिग्यरु खय-गालि ॥ ङिना । पई मई बेहिं वि रण गयहिं ॥ अमा । मई मेलन्तहो तुज्झु ॥
॥ ३७८ ॥ अम्हेहिं भिसा ॥ अपभ्रंशे अस्मंदो भिसा सह अम्हहिं इयादेशो भवति ।।