________________
( २९० )
पक्ष । साध्यमानावस्थात् क्रिषे इति संस्कृतशब्दादेष प्रयोगः बाले किज्जर्ड सुणस्सु ॥
॥ ३९० ॥ भुवः पर्याप्तौ हुच्चः ॥
अपभ्रंशे भ्रुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो
भवति ॥
અપભ્રંશમાં સ્ક્રૂ ધાતુને પાપ્તિ (પૂર્ણેતા, સમર્ચ હાવું) અર્થમાં ૬૪ मेव। व्याहेश थाय छे.
अइतुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु | सहि जइ केवह तुडि-वसेण अहरि पहुचद्द नाहु ॥
॥ ३९९ ॥ बूगो ब्रुवो वा ॥
अपभ्रंशे ब्रूगो धातोर्बुव इत्यादेशो वा भवति ॥
अपभ्रंशमां ब्रूग् धातुने ब्रुव थे। महेश विम्ये थाय छे. ब्रुवह सुहासिउ किंपि ॥ पक्षे ।
इत्त ब्रोप्पिणु सउणि हिउ पुणु दूसासणु ब्रोपि । तो हउं जाणउ एहो हरि जइ महु अग्गह ब्रोपि ॥
॥ ३९२ ॥ ब्रजेर्बुनः ॥
अपभ्रंशे व्रजतेर्धातोर्बुन इत्यादेशो भवति ॥
व्यपभ्रंशभां व्रज् धातुने बुज येवो महेश थाय छे, बुज । जे पि । वुपिणु ॥