________________
(-२९१ )
- ॥ ३९३ ॥ दृशेः प्रस्सः ॥
अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति ॥
भ्यपभ्रंशभां दृश् धातुने प्रस्स थे। महेश थाय छे. प्रपदे ॥ ॥ ३९४ ॥ ग्रहेर्गुण्हः ॥ अपभ्रंशे ग्रहेर्धातोर्गुण् इत्यादेशो भवति ॥
व्यपब्रशमां ग्रह धातुने गृह भेगे। माहेरा थाय छे.. पढ गृहे. पिणु वतु ॥
॥ ३९५ ॥ तक्ष्यादीनां छोल्लादयः ॥
अपभ्रंशे तक्षिप्रभृतीनां धातूनां छोल इत्यादय आदेशा भवन्ति ॥
અપભ્રંશમાં તક્ષ્ણ વિગેરે ધાતુઆને એક વિગેરે આદેશ થાય છે.
जिव तिव तिक्खा लेवि कर जइ ससि छोल्लिजन्तु । तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु ॥ आदिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः ॥ चूडल्लउ चुण्णीहोइसह मुद्धि कवोलि निहित्तउ । सासानल जाल -झगक्किअउ वाह-सलिल-संसित्तड ॥ अब्भडवंचिङ बे पयई पेम्मु निअत्तइ जाव । सव्वासण- रिउ-संभव हो कर परिभत्ता ताव ॥ हिभद्र खुडकर गोरडी गयणि घुटुक मेहु ।