________________
वासा-रत्ति पवासुअहं बिसम संकड एहु । अम्मि पमोहर वजमा निच्चु जे संमुह थन्ति । महु कन्तहो समरङ्गणइ गय-धड भजिउ जन्ति ॥ पुत्तें जाए कवणु गुणु अवगुणु कवणु मुएंण ।। जा बप्पीकी मुंहडी चम्पिजइ अवरेण ॥ तं तेत्तिउ जलु सायरहो सो तेवडु विस्थारु ।
तिसहे निवारणु पलुवि नवि पर धुडुअइ असारु ॥ ॥ ३९६ ॥ अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग घ.
द-ध-ब-भाः॥ अपभ्रंशेपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां स्थाने यथासंख्यं गघदधवभाः प्रायो भवन्ति ।।
અપભ્રંશમાં પદના પ્રારમ્ભ નહીં વર્તતા અને સ્વરથી પર એવા અસંયુ. st कने। ग्, खून घ्, त्नो द्, थ्नो धू, प्ने। ब्, भने फ्तो भ् घg अशत थाय छे. कस्य ग:
दिट्ठउं सोम ग्गहणु जसइहि हसिउँ निसङ्क।
पि माणुस-विच्छोह-गरु गिलिगिलि राहु मयत ॥ खस्य घः ।
अम्मीए सत्थावत्थेहिं सुधिं चिन्तिज्जइ माणु।
पिए दिहे हल्लाहलेण को चेअइ अप्पाणु ॥ तथपफानां दधवभाः।
सबधु कोप्पिणु कधिदु मई तसु पर सभल जम्मुं । जासु न चाउ न चारहडि न य पम्हहउ धम्मु ॥