________________
(२९३ )
अनादाविति किम् | सबधु करेष्पिणु । अत्र कस्य मत्वं भवति स्वरादिति किम् । गिलिगिलि राहु मयङ्क | असंयुक्तानामिति किम् । एकहि अक्खिहिं सावणु ॥ प्रायाधिकारात्कचिन भवति ।
जइ केवइ पावसु पिंज अकिआ कुड्डु करीसु । पाणी नवइ सरावि जिव सन्बङ्गे पइसीसु ॥
उभ कणिआरु पफुल्लिअउ कञ्चण• कन्ति पयासु । गोरी - वयण - विणिज्जिअउ नं सेवइ वण-वासु ॥
॥
३९७ || मोनुनासिको वो वा ॥ अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवतेि ॥
અપભ્રંશમાં પદ્ધિભિન્ન અસયુક્ત રકારના અનુનાસિક વકાર (પ્ ) विउये थाय छे. कवँलु कमलु । भवरु भमरु | लाक्षणिकस्यापि । जिव तिवँ । जैव । तेवँ ॥ अनादावित्येव । मयणु ॥ असंयुक्त स्वेत्येव ॥ तसु
1
1
1
पर सभल जम्मु ॥
॥ ३९८ ॥ वाघो रो लुक ॥
अपभ्रंशे संयोगादधो वर्तमानो रेको लुग्वा भवति ॥
अपभ्रंशभां अधः (संयुक्त व्यन्थी ५२ ) वर्तता हुनो सो विहये थाय छे. जइ केवह पावीसु पिंड ॥ पक्षे
जद्द भग्गा पारकड़ा तो सहि मंज्यु प्रियेण ॥
॥ ३९९ ॥ अभूतोपि कचित् ॥