________________
( २९४) अपभ्रंशे कचिदविद्यमानोपि रेफो भवति ॥
અપભ્રંશમાં કોઈ ઠેકાણે – અવિદ્યમાન પણ (છતાં પણ ન હોય ते!) थाय छे.
वासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु ।
मायहं चलण नवन्ताहं दिविदिवि गङ्गा-हाणु ॥ कचिदिति किम् । वासेणवि भारह-खम्भि बद्ध ॥
॥ ४०० ॥ आपद्विपत्संपदा द इः॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य इकारो भवति । सपशमा आपद्, विपद् भने संपद्ना द्नी इ याय छे.
अनउ करन्तहो पुरिसहो आवइ आवइ ।। विवइ । संपइ ॥ प्रायोधिकारात् । गुणहिं न संपय कित्ति पर ॥ ॥४०१ ॥ कथं यथा-तथा थादेरेमेहेधा डितः॥
अपभ्रंशे कथं यथा तथा इत्येतेषां थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति ।
अपमा कथं, यथा मने तथा शहना यश भागने एम, हम, इह मने इध मेवा डित् ४ माहेश याय छे.
केम समप्पउ दुटु दिणु विध रयणी छुड होइ । . नव-वहु-दसण-लाससउ वहइ मणारेह सोइ ॥ ओ गोरी मुह-निजिअउ वहलि लुछ मियङ्क ॥ भन्नुवि जो परिहविय-तणु सो कि भइ निसङ्कु ॥