________________
( २९५)
बिम्बाहरि तणु रयग-वणु किह ठिउ सिरिमाणन्द । .. .. .. निरुवम-रसु पिएं पिअवि जणु सेसहो दिग्णी मुद्द ॥ भण सहि निहुमउं तेवँ मई जइ पिउ दिद्ध सदोसु ।
जेव न जाणइ मज्जु मणु पक्खावडिअं तासु ॥ जिव जिवं वकिम लोअणहं ॥ विव तिव वम्महु निअय-सर ॥
मई जागिर प्रिय विरहिअहं कवि धर होइ विभालि ।
नवर मिअङ्कुवि तिह तवह जिह दिणयरु खय-गालि || एवं तिध-जिधावुदाहार्यो ॥
॥४०२ ॥ यादृक्तादृक्कीगीदृशां दादेहः ॥ अपभ्रंशे याहगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति ॥
भपमा यादृश्, तादृश् , कादृश् भने ईदृश् , मा साना दः કારાદિ ભાગને હિન્દુ પદ એ આદેશ થાય છે.
मई भणिअउ बलिराय तुहुँ केहउ मग्गण एहु । .. . जेहु तेहु नवि होइ बढ़ सई नारायणु एडु ॥ .
॥४०३ ।। अतो डइसः ॥ अपभ्रंशे याहगादौनामदन्तानां यादृशताशकीदृशानां दारे देरवयवस्य डिन् अइस इत्यादेशो भवति ॥
मयमा यार, तार, कीर भने ईश् सम्हाना दल (इ) ने डित् अहस मेवी माहेश पाय छे. जइसो । तइसो ।