________________
( २९६ ) कइसो । भइसो ।
॥ ४०४ ॥ यत्र-तत्रयोत्रस्य डिदेवतु ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्थु अत्तु इत्येतौ हितो भवतः।
अपशमा यत्र मने तत्रना ने एत्थु मते अत्तु मे डित् આદેશ થાય છે.
जइ सो घडदि प्रयावदी केथुवि लेप्पिणु सिक्खु ।
जेस्थुवि तेरथुवि एत्थु जगि भण तो तहि सारिक्खु ॥ जत्तु ठिदो । तत्तु विदो ॥
॥ १०१॥ एत्थु कुत्राने अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्थु इत्यादेशो भवति ॥ .
અપભ્રંથમાં જ અને અર શબ્દના ને દિત પુછુ એવો આ દેશ થાય છે. केत्थुवि लेप्पिणु सिक्यु ॥ जेत्थुवि तेथुवि एरथु जागि ।
॥४०६ ॥ यावत्तावतोर्वादेर्म उ महि ॥ अपभ्रंशे यावत्तावदित्यन्यपयोर्वकासदेस्क्यवस्प म उ महि इलेते त्रय आदेशा भवन्ति ॥ . .. यावत् भने तावत् २०५५ वतू सामने म.. भने माह मेवा