________________
'
.
.
त्रण माहेश पाय छे.
आम न निवडडू कुम्भ-यडि सीह-चत्रेड-चडक्छ । साम समत्तहं मयगलहं पह-पइ वजइ ढक्क ॥.. तिलहं तिलत्तणु ताउं पर जाउँ न नेह गलन्ति ।। मेहि पण तेजि तिल तिल फिट्टवि खल होन्ति ॥ जामहिं विसमी कज-गह जीवहं मझे एइ । तामहिं अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ ॥
॥४०७ ॥ वा यत्तदोतो. वडः ॥ अपभ्रंशे यद् तद् इत्येतयारत्वन्तयोर्यावत्तावसर्विकारादेरक्य. वस्य डित् एवड इत्यादेशो वा भवति ॥
__ अन्तु प्रत्ययान्त यावत् भने तावत् २०४॥ वत्ने ४१ डित् एवड એ આદેશ વિકલ્પ થાય છે.
जेवडु अन्तर रावण-रामहं तेवडु अन्तरु पट्टण-गामहं ॥ पक्षे । जे. तुलो । तेत्तुलो ॥
___॥४०८ ॥ वेदं-किमोर्यादेः॥ अपभ्रंशे इदम् किम् इत्यतयारत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य डित् एवड इत्यादेशों चा भवति ॥
सभा इयत् भने कियत् शहना यहि भागना डित् एवंड मेवो महेश १ि३६ था . एवडु भन्तरु । केबड्डु भन्तर ॥ पक्षे । एतुलो । केत्तुलो ॥ .