________________
( २९८ )
॥ ४०९ ॥ परस्परस्यादिरः ॥
'अपभ्रंशे परस्परस्यादिरकारो भवति ॥
परस्पर शब्हने अपभ्रंशमां अ येव। आदि ( भागभ ) थाय छे.
ते मुग्गडा हराविभा जे परिविट्ठा ताहं ।
अवरोप्यरु जोअन्ताहं सामिउ गञ्जिउ जाहं ॥
॥ ४१० ॥ कादि - स्थैदोवोरुच्चार - लाघवम् ॥
अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति ॥
અપભ્રંશમાં કારાદિ વ્યંજનામાં વર્તતા ૬ અને એ ઉચ્ચાર કરતી वाते टुंग (सधु) धाडु उरीने थाय छे.
सुर्वे चिन्तिज्जइ माणु ॥ तसु हउं कलि-जुगि दुल्लहहो ||
॥ ४११ ॥ पदान्ते उ-हुं- हिं-हंकाराणाम् ॥
अपभ्रंशे पदान्ते वर्तमानानां ठं हुं हिं हं इत्येतेषां उच्चारणस्य . लाघवं प्रायो भवति ॥
અપભ્રંશમાં પાતે હૈં, હું, હૈં, અને હું હાય. તા,તેના ઉચ્ચાર ધણું કરીને લઘુ થાય છે.
अन्नु जु तुच्छ तहे धणहे | बलि किज्जडं सुअणस्तु || दइउ घडावद्द वणि तरुहुं ॥