________________
(२९९) तरहुंवि वालु ॥ खग्ग विसाहिउ जहिं लहहुं ' तगहं तहजी भजि नवि ॥
॥४१२ ॥ म्हो म्भो बा॥ अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इति मकाराकान्तो भकारो वा भवति ॥
सपशभा म्हन! म्भ पिये थाय छे. म्ह इति पक्ष्म इम-म स्मझां म्हः [२.७५] इति प्राकृतलक्षणविहितोत्र गृह्यते । संस्कृते तदसंभवात् । गिम्भो । सिम्भो ॥ ..
म्भ ते विरला केवि नर जे सव्वङ्ग इल्ल । जे वता ते वञ्चयर जे उज्जुअ ते बद्दल ॥
॥ ४१३ ॥ अन्याहशोबाइसावराइसौ ॥ अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवति।।
अपशमा अन्यादृश ने अन्नाइस मते अवराइस मेवा महेश याय छे. अन्नाइसो । अवराइसो ॥
॥ ४१४ ॥ प्रायसः प्राउ प्राइव-प्राइम्व पग्गिम्याः ॥ अपभ्रंशे पायस् इत्येतस्य प्राउ प्राइव प्राइम्ब पग्गिम्ब इत्येते चत्वार आदेशा भवन्ति ॥ .. .. . . . . ,
सपथमा प्रायस् शने प्राउ, प्राइव, प्राइव, भने पग्गिम्ब એવા ચાર આદેશ થાય છે.