Book Title: Laghu Ane Bruhat Prakrit Vyakaran
Author(s): Dalichand Pitambardas
Publisher: Dalichand Pitambardas

View full book text
Previous | Next

Page 525
________________ ( २९६ ) कइसो । भइसो । ॥ ४०४ ॥ यत्र-तत्रयोत्रस्य डिदेवतु ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्थु अत्तु इत्येतौ हितो भवतः। अपशमा यत्र मने तत्रना ने एत्थु मते अत्तु मे डित् આદેશ થાય છે. जइ सो घडदि प्रयावदी केथुवि लेप्पिणु सिक्खु । जेस्थुवि तेरथुवि एत्थु जगि भण तो तहि सारिक्खु ॥ जत्तु ठिदो । तत्तु विदो ॥ ॥ १०१॥ एत्थु कुत्राने अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्थु इत्यादेशो भवति ॥ . અપભ્રંથમાં જ અને અર શબ્દના ને દિત પુછુ એવો આ દેશ થાય છે. केत्थुवि लेप्पिणु सिक्यु ॥ जेत्थुवि तेथुवि एरथु जागि । ॥४०६ ॥ यावत्तावतोर्वादेर्म उ महि ॥ अपभ्रंशे यावत्तावदित्यन्यपयोर्वकासदेस्क्यवस्प म उ महि इलेते त्रय आदेशा भवन्ति ॥ . .. यावत् भने तावत् २०५५ वतू सामने म.. भने माह मेवा

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574