Book Title: Laghu Ane Bruhat Prakrit Vyakaran
Author(s): Dalichand Pitambardas
Publisher: Dalichand Pitambardas
View full book text
________________
(३०९) अपभ्रंशे पुनर्विना इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति॥ અપભ્રંશમાં પુત્ર અને વિનાથી સ્વાર્થમાં હિત ૩ પ્રત્યય થાય છે.
सुमरिजइ तं वल्लहउं जं वीसरइ मणा ॥
जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं । विणु जुज्झें न वलाई ॥
॥ ४२७ ॥ अवश्यमो डे-डौ ॥ अपभ्रंशेवश्यमः स्वार्थे . ड इत्येतौ प्रत्ययौ भवतः ॥
અપભ્રંશમાં ગવરણ શબ્દથી હિત છું અને આ પ્રત્યય વાર્થમાં याय.
- जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नई। - मूलि विणहइ तुंबिणिहे अवसे सुकई पण्णइं ॥ अवस न सुअहिं सुहच्छिअहिं ॥
- ॥ ४२८ ॥ एकशसो डिः ॥ अपभ्रंशे एकशश्शब्दात्स्वार्थ डिर्भवति ॥ ... सपशमा एकशस् शम्या स्वार्थमा डित् इ प्रत्यय थाय . एकसि सील-कलंकिअहं देजहिं पच्छित्ताई।
जो पुणु खण्डइ अणुदिअहु तसु पच्छिते काई ॥ ॥ ४२९ ॥ अडड डुल्लाः स्वार्थिक-क-लुक् च ॥ । अपभ्रंशे नान्नः परतः स्वार्थे अडड डुल्ल इत्येते त्रयः प्रत्य. या भवन्ति तत्संनियोगे स्वार्थे कमत्ययस्य लोपश्च ॥ .....

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574