Book Title: Laghu Ane Bruhat Prakrit Vyakaran
Author(s): Dalichand Pitambardas
Publisher: Dalichand Pitambardas
View full book text
________________
( ११९ )
सामप्ता चेयं सिद्धेहमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति ॥
आसीद्विशां पतिरमुद्रचतुः समुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः ।
श्रीमूलराज इति दुर्धरवैरिकुम्भि
कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ १ ॥
तस्यान्वये समजाने प्रबलप्रतापतिग्मधुतिः क्षितिपतिर्जयसिहदेवः ।
येन स्ववंशसवितर्यपरं सुधांशौ
श्रीसिद्धराज इति नाम निजं व्यलेोखे ॥ २ ॥
सम्यग् निषेव्य चतुरचतुरोच्युपायान्
जित्वोपभुज्य च भुवं चतुरब्धिकान्चीम् ।
विद्याचतुष्टय विनीतमतिर्जितात्मा
काष्ठामवाप पुरुषार्थचतुष्टये यः ॥ ३ ॥
तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासनसमूहकदर्शितेन ।
अभ्यर्थितो निरवमं विधिवन्द्यधत्त
शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ ४ ॥
ग्रंथाग्रं २९८५ श्लोकाः ॥
श्रीः ॥ शुभं भवतु ॥
लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु ॥ अवन्तीनगरे

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574