Book Title: Laghu Ane Bruhat Prakrit Vyakaran
Author(s): Dalichand Pitambardas
Publisher: Dalichand Pitambardas

View full book text
Previous | Next

Page 548
________________ ( ११९ ) सामप्ता चेयं सिद्धेहमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति ॥ आसीद्विशां पतिरमुद्रचतुः समुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ १ ॥ तस्यान्वये समजाने प्रबलप्रतापतिग्मधुतिः क्षितिपतिर्जयसिहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ श्रीसिद्धराज इति नाम निजं व्यलेोखे ॥ २ ॥ सम्यग् निषेव्य चतुरचतुरोच्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकान्चीम् । विद्याचतुष्टय विनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये यः ॥ ३ ॥ तेनातिविस्तृतदुरागमविप्रकीर्ण शब्दानुशासनसमूहकदर्शितेन । अभ्यर्थितो निरवमं विधिवन्द्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ ४ ॥ ग्रंथाग्रं २९८५ श्लोकाः ॥ श्रीः ॥ शुभं भवतु ॥ लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु ॥ अवन्तीनगरे

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574