Book Title: Laghu Ane Bruhat Prakrit Vyakaran
Author(s): Dalichand Pitambardas
Publisher: Dalichand Pitambardas
View full book text
________________
(३१८) प्रसिद्धास्ते भूतेपि भवन्ति । अह पेच्छइ रहु-तणओ ॥ अथ प्रेक्षांचक्रे इ. त्यर्थः ॥ भाभासइ रयणीअरे । आबभाषे रजनीचरानित्यर्थः ॥ भूते प्रसिद्धा वर्तमानेपि । सोहीअ एस वण्ठो । शृणोत्येष वण्ठ इत्यर्थः ॥
॥ ४४८ ॥ शेषं संस्कृतवत्सिद्धम् ॥ शेष यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥
हेह-हिय-सूर-निवारणाय छत्तं अहो इव वहन्ती।
जयइ ससेसा वराह-सास-दूरुक्खुया पुहवी ॥ अत्र चतुझं आदेशो नोक्तः स च संस्कृतवदेव सिद्धः । उक्तमपि कचित्संस्कृतवदेव भवति ॥
પ્રાકૃત વિગેરે ભાષાઓને લગતું જે કાર્ય આ આઠમા અધ્યાયમાં કહ્યું નથી, તે સર્વ કાર્ય સંસ્કૃત પ્રમાણે સિદ્ધ થાય છે.
___ यथा प्राकृते उरस्शब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्र. योगौ भवतस्तथा कचिदुरसीत्यपि भवति ॥ एवं सिरे । सिरम्मि । सिरसि सरे । सरम्मि सरसि ॥ सिद्धग्रहणं मङ्गलाथम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य.
चतुर्थः पादः समाप्तः ॥
अष्टमोध्यायः ॥

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574