________________
(३०९) अपभ्रंशे पुनर्विना इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति॥ અપભ્રંશમાં પુત્ર અને વિનાથી સ્વાર્થમાં હિત ૩ પ્રત્યય થાય છે.
सुमरिजइ तं वल्लहउं जं वीसरइ मणा ॥
जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं । विणु जुज्झें न वलाई ॥
॥ ४२७ ॥ अवश्यमो डे-डौ ॥ अपभ्रंशेवश्यमः स्वार्थे . ड इत्येतौ प्रत्ययौ भवतः ॥
અપભ્રંશમાં ગવરણ શબ્દથી હિત છું અને આ પ્રત્યય વાર્થમાં याय.
- जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नई। - मूलि विणहइ तुंबिणिहे अवसे सुकई पण्णइं ॥ अवस न सुअहिं सुहच्छिअहिं ॥
- ॥ ४२८ ॥ एकशसो डिः ॥ अपभ्रंशे एकशश्शब्दात्स्वार्थ डिर्भवति ॥ ... सपशमा एकशस् शम्या स्वार्थमा डित् इ प्रत्यय थाय . एकसि सील-कलंकिअहं देजहिं पच्छित्ताई।
जो पुणु खण्डइ अणुदिअहु तसु पच्छिते काई ॥ ॥ ४२९ ॥ अडड डुल्लाः स्वार्थिक-क-लुक् च ॥ । अपभ्रंशे नान्नः परतः स्वार्थे अडड डुल्ल इत्येते त्रयः प्रत्य. या भवन्ति तत्संनियोगे स्वार्थे कमत्ययस्य लोपश्च ॥ .....