________________
( ३०८) ताउँजि विरहु गवक्खेहि मकड घुग्घिउ देइ । । आदिग्रहणात् । .. सिरि जर खण्डी लोअडी गलि मणियडा न वीस ।
तोवि गोट्ठडा कराविआ मुद्धए उट्ठ-बईस ॥ इत्यादि ॥
॥ ४२४ ॥ घइमादयोनर्थकाः ।। अपभ्रंशे घइमित्यादयो निपाता अनर्थकाः प्रयुज्यन्ते ।।
सपशमा घइम् विगेरे अनर्थक निपात (म०यय) ९२।२५ छे. ... अम्मडि पच्छायावडा पिउ कलहिअउ विआलि ।
घई विवरीरी बुद्धडी होइ विणासहो कालि ॥ आदिग्रहणात् खाई इत्यादयः ॥
॥ ४२५ ॥ तादर्थे केहि-तेहि रेसि-रेसिं-तणेणाः॥ अपभ्रंशे तादर्से द्योत्ये केहिं तेहिं रेसि रेसिं सणेण इत्येते पञ्च निपाताः प्रयोक्तव्याः॥
सपशभा केहि, तेहिं, रेसि, रेसिं भने तणेण मा पाय भव्यय तादर्थ्यमा (तत भाटे मेवा अर्थभां) प्याराय छे.
ढोल्ला एह परिहासडी अइभ न कवहिं देसि ।
हर झिजउं तउ केहिं पिअ तुहुं पुणु अनहि रेसि ॥ एवं तेहिंरेसिमावुदाहायौँ ॥ वहुत्तणहो तणेण ॥
।। ४२६ ॥ पुनर्विनः स्वार्थे डुः॥