________________
(३०७) गयउ सु केसरि पिअहु जलु निश्चिन्तई हरिणाई ।
जसु केरएं हुंकारडएं मुहहुं पडन्ति तृणाई ॥ अह भग्गा अम्हहं तणा ॥ माभैपीरित्यस्य मब्भीसेति स्त्रीलिङ्गम् ।
सत्थावत्थहं. आलवणु साहुवि लोउ करेइ ।
आदनहं मब्भीसडी जो सजणु सो देइ ॥ यद्यदृष्टं तत्तदित्यस्य जाइटिआ ।
जइ रचसि जाइडिअए हिअडा मुद्ध-सहाव । .....
लोहें फुट्टणएण जिव घणा सहेसह तावं ॥ .. . ॥ ४२३ ॥ हुहुरु-घुग्घादयः शब्द-चेष्टानुकरणयोः ।
अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्धादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः ॥
અપભ્રંશમાં શબ્દના અનુકરણ વિષે દુર વિગેરે અને પછીના અનુકરણ વિષે શુ વિગેરે શબ્દો ઉચ્ચારાય છે. ... मई जाणिउं छुड्डीसु हउं पेम्म दहि हुहुरुत्ति ।
नवरि आचिन्तिय संपडिय विप्पिय नाव मंडत्ति । आदिग्रहणात् ।
खजइ नउ कलरक्केहिं पिजइ नउ घुण्टेहिं ।
एम्बइ होइ सुहच्छडी पिएं दिखें नयणेहिं ॥... इत्यादि ॥
.... .... अञ्जवि नाहु महुजि धरि सिद्धत्या वन्देई। .