________________
(१०) ....... अपना नामा ५२. स्वार्थमा अ, डित् अड, मने डित् उल्ल એવા ત્રણ પ્રત્યય થાય છે. અને તે થાય ત્યારે, સ્વાર્થમાં આવેલા જ પ્રત્યયને લોપ થાય છે.
विरहानल जाल-करालिअउ पहिउ पन्थि जं दिठउ ।
त मेलवि सव्वहिं पन्थिअहिं सोजि किअउ आग्गठउ ॥ डड । महु कन्तहो बे दोसडा ॥ डुल्ल । एक कुडुल्ली पञ्चहिं रुद्धी ॥
॥ ४३० ॥ योगजाश्चैषाम् ॥ अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति ॥
અપભ્રંશમાં , ૬૪ અને ૩ એએના ભિન્ન ભિન્ન વેગથી હમ વિગેરે પ્રત્યય થાય છે તે પણ ઘણું કરીને સ્વાર્થમાં થાય છે. डडअ । फोडेन्ति जे हिअडर्ड अप्पणउं ॥ अत्र किसलय [१.२६९] इत्या. दिना यलुक् ॥ डुल्ला । चूडुल्लउ चुन्नीहोइसइ ॥ इल्लडड ।
सामि पसाउ सलज्जु पिउ सीमा -संधिहिं वासु । ..
पेक्खिवि बाहु-बलुलडा धण मेल्लइ नीसासु ॥ अनामि स्यादौ दीर्घ ह्वस्वी [१.३३०] इति दीर्घः ॥ एवं बाहु-बलुल्ल डउ । अत्र त्रयाणां योगः ॥
॥४३१ ॥ त्रिकां तदन्ताड्डीः ॥ : ... अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्ययान्वेभ्यो डीः प्रत्ययो भवति ॥........... ... ... ...