Book Title: Laghu Ane Bruhat Prakrit Vyakaran
Author(s): Dalichand Pitambardas
Publisher: Dalichand Pitambardas

View full book text
Previous | Next

Page 533
________________ प्रत्युतस्य पञ्चलिर्ड | साव-सलोणी गोरडी नवखी कवि विस-गण्ठि भड पञ्चलिंउ सो मरद्द जासु न लगाई कण्ठि ॥ इतस एत्त । एत्तहे मेह पिभन्ति जलु ॥ ।। ४६१ ।। विषण्णोक्त-वर्त्मनो वुन्न-वृत्त-विचं ! अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति ॥ अपभ्रंशभां विषण्ण, उक्त, मने वर्त्मन् शहने वुन्न, वृत्त मने विश्व मेवा आहेश थाय छे. विषण्णस्य वुन्नः । ( ( २०४ ) मई तुहुं धुरु धरहि करेहिं विमुत्ताइं । पहुं विणु धवल न चड्इ भरु एम्वइ वुन उ काई ॥ 3 उक्तस्य वृत्तः । महुं वुत्तरं ॥ वर्त्मनो विच्चः । जं मणु विच्चि न माइ ॥ ॥ ४२२ || शीघ्रादीनां वहिल्लादयः ॥ अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति ॥ અપભ્રંશમાં શાત્ર વિગેરે શબ્દોને વહેલું વિગેરે આદેશ થાય છે. एक कइभ हवि न आवही अन्नु वहिल जाहि । महं मिक्ता प्रमाणिअउ पहुं बेहड खलु नन्तहिं ॥ झकटस्य घद्दलः 1 L

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574