________________
प्रत्युतस्य पञ्चलिर्ड |
साव-सलोणी गोरडी नवखी कवि विस-गण्ठि भड पञ्चलिंउ सो मरद्द जासु न लगाई कण्ठि ॥ इतस एत्त । एत्तहे मेह पिभन्ति जलु ॥
।। ४६१ ।। विषण्णोक्त-वर्त्मनो वुन्न-वृत्त-विचं ! अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति ॥
अपभ्रंशभां विषण्ण, उक्त, मने वर्त्मन् शहने वुन्न, वृत्त मने विश्व मेवा आहेश थाय छे.
विषण्णस्य वुन्नः ।
( ( २०४ )
मई तुहुं धुरु धरहि करेहिं विमुत्ताइं ।
पहुं विणु धवल न चड्इ भरु एम्वइ वुन उ काई ॥
3
उक्तस्य वृत्तः । महुं वुत्तरं ॥ वर्त्मनो विच्चः । जं मणु विच्चि न माइ ॥
॥ ४२२ || शीघ्रादीनां वहिल्लादयः ॥
अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति ॥
અપભ્રંશમાં શાત્ર વિગેરે શબ્દોને વહેલું વિગેરે આદેશ થાય છે.
एक कइभ हवि न आवही अन्नु वहिल जाहि । महं मिक्ता प्रमाणिअउ पहुं बेहड खलु नन्तहिं ॥
झकटस्य घद्दलः 1
L