________________
(३०१ )
जिव सुपुरिस तिव घडलेहूं जिव नइ तिवँ वलगाई ।
जिव डोङ्गर तिवँ कोहरहूं हिआ विसूरहि काई H
अस्पृश्य संसर्गस्य विद्याल: 1
·
जे छड्डेचिणु रयणनिहि अप्परं तडि घलन्ति । हं सङ्ग्रहं विद्यालु परु फुक्किजन्त भमन्ति ॥ भयस्य द्रवकः ।
दिवेहिं वित्तऊं खाहि वढ संचि म एक्कुविद्वम् । कोवि द्रव सो पडइ जेण समप्पइ जम्मु ॥
आत्मीयस्य अप्पणः । फोडेन्ति जे हिअडउं अप्पण ॥ दृष्टेद्वेहिः । एकलेक्क जइवि जोएदि हरि सुदुं सव्वायरेण । तो वि देहि जहि कर्हिि राही । को सकछ संवरेवि दड्ढन्नयणा नेहिं पलुट्टा || गाढस्य निश्चयः ।
विवेकस् थिरत्तण जोन्बणि कस्सु मरट्टु सो लेख पठाविअ जो लग्गइ निच्चट्टु ॥
असाधारणस्य सड्डलः ।
कहिं ससहरु कहिं मयरहरु कहिं बरिहिणु कहिं मेहु । दूर-ठिआहंवि सजणहं होइ असदुलु नेहु ||
कौतुकस्य कोडः ।
कुमरु अग्नहं तरु-अरहं कुड्डेण धलइ हत्थु । मणु पुणु एकहि सल्लइहिं जइ पुच्छह परमत्थु ॥
क्रीडायाः खेडूः ।