________________
(१६७) ६ष्ठी जस्स,जास (') ६-३७ जाणं, जेसि (२) ७ मी जस्मिं , जम्मि, जहिं (') जत्थ जेसु ___ यच्छब्दस्य स्त्रीलिङ्गे आम् वर्जिते ङी र्वा भवति । यथा जी, जीया, इतयादि।
यद् ने स्त्रीलिंगभां ङी (ई) प्रत्यय विपेसागे छ પણ પછી બહુવચનમાં લાગતી નથી. -
तत् शब्द रूपाणि । - एकवचनं
बहुवचनं १ मा सो ३-८६ २ या तं, णं ३-७०
१। अपभ्रंश भाषामा पुल्लिंगमा जासु, अने स्त्रीलिंगमा जहे, એવાં રૂપ થાય છે.
२। शौरसेन्यां केवलं जाणं । शौरसेनी भाषामां जाणं ये એકજ રૂપ થાય છે.
टक्क भाषायां जाहं, जाणं, इति रूप द्वयम्। टक्क भाषाभांजाणं सने जाणं, मेवा २ ३५ थाय छे.
३। कालार्थे जाहे जाला । स्यारे सप्तमी वयनने। अर्थ काल (१५त), मेव। यता हाय, त्यारे जाहे अने जाला वां રૂપ થાય છે.