________________
(१४१)
॥ ३८ ॥ डी दी? वा॥ आमच्यार्थात्परे सौ सति अतः से?२.२] इति यो नित्य डोः प्राप्तो यश्च अक्लीबे सौ [ रु. १९ ] इति इदुतोरकारान्तस्य च माप्तो दीर्घः स वा भवति ॥
सोधनश्री सि ५२ छता सूत्र (३. २) प्रभारी रे डो (ओ) नित्य थतात ते सने सूत्र(३। १८) प्रमाणे २ अ, इ, सने उने हार्थ नित्य प्रात थाछत विषे थाय. हे देव हे देवो ॥ हे खमा-समण हे खमा समगो । हे अज हे अज्जो ॥ दीर्घः । हे हरी हे हरि । हे गुरू हे गुरु । जाइ विसु. द्धग पहू । हे प्रभो इत्यर्थः । एवं दोण्णि पहू जिअ लो। पक्षे । हे पहु । एषु प्राप्ते विकल्पः ॥ इह त्वप्राप्ते हे गोअमा हे गोअम । हे कासवा हे कासव । रेरे चप्फलया । रेरे निग्विणया ॥
॥ ३९ ॥ ऋतोद्वा॥ ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति ॥
ऋगत नामना को समधिनता, मे क्यन प्रत्यय (सि) ५२ होय तो अ विक्ष्ये थाय छे. हे पितः । हे पिभ ॥ हे दातः । हे दाय। पक्षे । हे पिरं । हे दायार ॥
॥ ४० ॥ नाम्न्यरं वा॥ ऋदन्तस्यामन्त्रणे सौ परे नाम्नि संज्ञायां विषये अरं इति अन्वादेशो वा भवति ॥
દ કારાન્ત નામના ને સંબંધનને એક વચન પ્રત્યય પર હેય