Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 250
________________ ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિપ્ટે. ૧૫ अकबरस्य सदसि स्तोमर्गवामुद्यतैः । यैः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया वादोन्मादभृतो द्विजातिपतयो भदा निशाटा इव ।। - सैरभी सौरभेयी च सौरभेयश्च सैरभः । न तव्या न च ग्राद्या बंदिनः केऽपि कर्हिचित् ॥ २० ॥ येषामेव विशेषोक्तिविलासः शाहिनामुना । ग्रीष्मतप्तभुवेवाब्दपयःपूरः प्रतिश्रुतः ॥ २१ ॥ युग्मम् ॥ जिला विमान् पुरः शाहे कैलास इव मूर्तिमान् । यैरुदीच्यां यशःस्तंभः स्वो निचख्ने सुधोज्ज्वलः ॥ २२ ॥ इतश्व उच्चैरुच्छलिताभिरूमिततिभिर्वारांनिधेबंधुरे श्रीगंधारपुरे पुरंदरपुरमख्ये श्रिया सुंदरे । श्रीश्रीमालिकुले शशांकविमले पुण्यात्मनामग्रणीरासीदाल्हणसी परीक्षकमणिनित्यास्पदं संपदां ॥ २३ ॥ . आसीद्देल्हणसीति तस्य तनुजो जज्ञे धनस्तत्सुतस्तस्योदारमनाः सनामुहलसीसंज्ञोऽभवन्नंदनः । तस्याभूत् समराभिधश्च तनयस्तस्यापि पुत्रोऽर्जुनस्तस्यासीत्तनयो नयोजितमतिर्मीमाभिधानः सुधीः।२४। लालूरित्यजनिष्ट तस्य गृहिणी पझेव पद्मापतेरिभ्योऽभूत्तनयोऽनयोश्च जसिआसंज्ञः सुपर्वप्रियः । पौलोमीसुरराजयोरिव जयः पित्रोमनः प्रीतिकृद विष्णोः सिंधुसुतेव तस्य जसमादेवीति भार्याऽभवत् ।। २५॥ __सद्धर्म सृजतोस्तयोः प्रतिदिनं पुत्रावभूतानुभावस्त्येको वजिआभिधः सदभियोऽन्यो राजिआह्वः सुधीः । पित्रोः प्रेमपरायणौ सुमनसां वृंदेषु वृंदारको शर्वाणीस्मरवैरिणोरिव महासेनैकदंताविमौ ॥ २६ ॥ आधस्य विमलादेवी देवोष सुभगाकृतिः । परस्य कमलादेवी कमलेव मनोहरा ॥ २७ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268