Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 252
________________ ખંભાતને પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ટો. ૧૯૭ सहोदराभ्यां सुकृतादराभ्यामाभ्यामिदं दत्तबहुगमोदं । व्यधायि चिंतामणिपाचचैत्यमपत्यमुर्तीधरभित्सभायाः ॥ ३९ ॥ निकाम कामितं कामं दत्ते कल्पलतेव यत् । चैत्यं कामदनामैतत् मुचिरं श्रियमश्नुतां ॥ ४० ॥ उत्तंभा द्वादश स्तंभा भांति यत्राहतो गृहे । प्रभूपास्त्यै किमभ्येयुः स्तंभरूपभृतोऽशवः ॥४१॥ यत्र प्रदत्तदृकशैत्ये चैत्ये द्वाराणि भांति षट् । षण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ॥ ४२ ॥ शोभंते देवकुलिकाः सप्त चैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभूपास्त्यै सद्विमाना इवेयुषां ॥४३॥ द्वौ द्वारपालो यत्रोच्चैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्थसेवार्थ किमितौ पती ॥४४॥ पंचविंशतिरुत्तुंगाभांति मंगलमूर्तयः। प्रभुपार्थे स्थिताः पंचव्रतानां भावना इव ॥४५।। भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरं । किं चैत्यश्रीदिदृक्षार्थमितं भवनभासुरं ॥ ४६ ।। यत्र भूमिगृहे भाति सौपानी पंचविंशतिः । मार्गालिरिव दुरितक्रियातिक्रांतिहेतवे ॥४७॥ संमुखो भाति सोपानोत्तारद्वारि द्विपाननः । अंतः प्रविशतां विघ्नविवसाय किमीयिवान् ।। ४८ ॥ यद् भाति दशहस्तोच्चं चतुरस्रं महीगृहं । दशदिक्संपदां स्वैरोपवेशायेव मंडपः ॥ ४९ ॥ षड्विंशतिर्विबुधवृंदवितोणहर्षा राजंति देवकुलिका इह भूमिधान्नि । आधद्वितीयदिवनाथरवींदुदेव्यः श्रीवाग्युताः प्रभुनमस्कृतये किमेताः ॥५०॥ द्वाराणि सुप्रपंचानि पंच भांजीह भूगृहे। जिघत्सवाऽहो हरिणान् धर्मसिंहमुखा इव ॥५१॥ द्वौ द्वास्थौ द्वारदेशस्थौ राजतो भूमिधामनि । मूर्तिमंतौ चमरेंद्रधरणेद्राविव स्थितौ ॥५२॥ चत्वारश्चमरधरा राजते यत्र भूगृहे । प्रभूपाधं समायाता धर्मास्त्यागादयः किमु ॥५३ ।। भाति भूमिगृहे मूलगर्भागारेऽतिसुंदरे । मूर्तिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ५४ ॥ श्रीवीरस्य त्रयस्त्रिंशदंगुला मूर्तिरुत्तमा । श्रीशांतेश्व साविंशत्यंबुला भाति भूगृहे ॥ ५५ ॥ यत्रोद्धता धराथाम्नि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268