Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust
View full book text
________________
-
ખંભાતનો પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ટા. ૨૯ કંથુનાથના મંદિરમાંથી મળેલ લેખ ૯
॥द. ॥ अहं ॥ श्रेयांसि प्रतनोतु वः प्रतिदिनं श्रीनाभिजन्मा जिनो। यस्यांकस्थलसीनि केशपटली भिन्मेंद्रनीलप्रभा ॥ सोत्कंठं परिरंभसंभ्रमजुषः साम्राज्यलक्ष्म्या........ .........विटं कंकणकिणश्रेणीव संभाव्यते ॥१॥ सेवात्पावविभुनतौ फणिपतेः सप्तास्यचूडामणिसंक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे । यद्भक्तिं दशदिग्जनवजमभित्रातुं तथा सेवितुं यं यत्पादनखा विशत्तनुरभूदेकादशांगोऽपि सः ॥२॥ त्रैलोक्यालगसप्तनिर्भयभयपध्वंसलीलाजयस्तम्भादुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः। पीतिमोक्षितसत्पतत्वविटपि प्रोद्भूतरत्नांकुराः शीर्षे सप्त भुजङ्गपुङ्गवफणाः पाचप्रभोः पान्तु वः ॥ ३ ॥ लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयसद्वारः सारगुणालयस्त्रिभुवनस्तुत्यांघ्रिपङ्केरुहः । शश्वदिश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा आयोऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥४॥ दैत्यारिनियतावतारनिरतस्तत्रापि कालं मितं । त्रातार्केन्दुभवान्ववाथ पुरुषास्तेऽपि त्रुटत्पौरुषाः ।। कः कर्तादितिमूनुसूदन मिति ध्यातुर्विधातुः पुरा सन्ध्याम्भथुलुकाद्भटो भवदसि दैत्यैः समं कम्पयन् ।। ५ ॥ * वे५ 3 ना ५ शुमा.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/33d3aac054ae7f04485a211e013392dccd9ce9ba1ab6e2056942174018118cc9.jpg)
Page Navigation
1 ... 262 263 264 265 266 267 268